(introductory mantra that is chanted while bowing dow)
vṛndāyai tulasī-devyai priyāyai keśavasya ca
viṣṇu-bhakti*-prade devī satya vatyai namo namaḥ
*some devotees chant ‘krsna-bhakti’ instead
(1)
namo namaḥ tulasī kṛṣṇa-preyasi namo namaḥ
rādhā-kṛṣṇa-sevā pābo ei abilāṣī
(2)
ye tomāra śaraṇa loy, tara vāñchā pūrṇa hoy
kṛpā kori’ koro tāre vṛndāvana-vāsi
(3)
mora ei abhilāṣa, vilāsa kuñje dio vāsa
nayana heribo sadā yugala-rūpa-rāśi
(4)
ei nivedana dhara, sakhīra anugata koro
sevā-adhikāra diye koro nīja dāsī
(5)
dīna kṛṣṇa-dāse koy, ei yena mora hoy
śrī-rādhā-govinda-preme sadā yena bhāsi
(after the last verse, begin to circumambulate Srimati Tulasi Devi while singing the below verse)
(6)*
yāni kāni ca pāpāni brahma-hatyādikāni ca
tāni tāni praṇaśyanti pradakṣiṇaḥ pade pade