(1)
śrī-guru-caraṇa-padma, kevala-bhakati-sadma,
bando muñi sāvadhāna mate
jāhāra prasāde bhāi, e bhava toriyā jāi,
kṛṣṇa-prāpti hoy jāhā ha’te
(2)
guru-mukha-padma-vākya, cittete koribo aikya,
ār nā koriho mane āśā
śrī-guru-caraṇe rati, ei se uttama-gati,
je prasāde pūre sarva āśā
(3)
cakṣu-dān dilo jei, janme janme prabhu sei,
divya jñān hṛde prokāśito
prema-bhakti jāhā hoite, avidyā vināśa jāte,
vede gāy jāhāra carito
(4)
śrī-guru karuṇā-sindhu, adhama janāra bandhu,
lokanāth (or prabhupa) lokera jīvana
hā hā prabhu koro doyā, deho more pada-chāyā,
ebe jaśa ghuṣuk tribhuvana
(Prabhupada patita pavana!)